The following shloka (द्वादश ज्योतिर्लिंग स्तोत्रम् Dvādaśa Jyotirliṅga Stotram) describes the 12 Jyotirlingas:
| Sanskrit | transliteration | translation |
|---|---|---|
| सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। | Saurāṣṭre Somanāthaṃ ca Śrīśaile Mallikārjunam | Somnath in Saurashtra and Sri Mallikarjuna in Srisailam; |
| उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥ | Ujjayinyāṃ Mahākālam Omkāram Mamaleśwaram | Mahakala (Mahakaleshwara) in Ujjain, Omkareshwara in (Khandwa); |
| वैद्यनाथम् चिताभूमो च डाकिन्यां भीमशङ्करम्। | Vaidyanāthaṃ chitha bhumo cha Ḍākinyāṃ Bhīmaśaṅkaram | Baidyanath in Deoghar and Bhimashankara in Dakinya; |
| सेतुबन्धे तु रामेशं नागेशं दारुकावने॥ | Setubandhe tu Rāmeśaṃ Nāgeśaṃ Dārukāvane | Ramesham (Rameshwara) in Sethubandh, (Nagesham) Nageshwara in Daruka-Vana; |
| वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। | Vārāṇasyāṃ tu Viśveśaṃ Tryambakaṃ Gautamītaṭe | Vishwesham (Vishweshwara) in Varanasi, Tryambakam (Trayambakeshwara) at bank of the river Gautami (Godavari); |
| हिमालये तु केदारं घुश्मेशं च शिवालये॥ | Himālaye tu Kedāraṃ Ghuśmeśaṃ ca Śivālaye | Kedar (Kedarnath) in the Himalayas and Ghushmesh (Ghushmeshwar) in Shivad (Aurangabad, Maharashtra). |
| एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। | etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ | One who recites these Jyotirlingas every evening and morning |
| सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥ | saptajanmakṛtaṃ pāpaṃ smaraṇena vinaśyati | is relieved of all sins committed in past seven lives. |
| एतेषां दर्शनादेव पातकं नैव तिष्ठति। | eteṣāṃ darśanādeva pātakaṃ naiva tiṣṭhati | One who visits these, gets all his wishes fulfilled |
| कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥: | karmakṣayo bhavettasya yasya tuṣṭo maheśvarāḥ | and one's karma gets eliminated as Maheshwara gets satisfied to the worship. |
No comments:
Post a Comment